Bhagavadgita

Chapter 2 !

Sankhya Yoga ! Slokas !

Sloka Text in Devanagari, Kannada, Gujarati, Telugu, English

|| Om tat sat ||

śrīmadbhagavadgīta
sāṁkhya yōgaḥ
dvitīyō'dhyāyaḥ

taṁ tathā kr̥payā''viṣṭaṁ aśrupūrṇākulēkṣaṇam |
viṣīdanta midaṁ vākyaṁ uvāca madhusūdanaḥ ||1||

śrī bhagavānuvāca:
kutastvā kaśmalamidaṁ viṣamē samupasthitam |
anārya juṣṭaṁ asvargyaṁ akīrtikaraṁ arjuna ||2||

klaibyaṁ māsmagamaḥ pārtha naitat tvayyupapadyatē |
kṣudraṁ hr̥daya daurbalyaṁ tvakyōttiṣṭa parantapa ||3||

arjuna uvāca:
kathaṁ bhīṣma mahaṁ saṁkhyē drōṇaṁ ca madhusūdhana |
iṣubhiḥ pratiyōtsyāmi pūjārhāvarisūdana ||4||

gurū nahatvāpi mahānubhāvān
śrēyōbhōktuṁ baikṣamapīhalōkē |
hatvā arthakāmāṁstu gurūnihaiva
bhuñjīya bhōgān ruthira pradigthān ||5||

na caitadvidmaḥ katarannō garīyō
yadvā jayēma yadi vānō jayēyuḥ|
yānēva hatvā na jijīviṣāmaḥ
tē'vasthitāḥ pramukhē dhārtarāṣṭrāḥ||6||

kārpaṇyadōṣō'pahatasvabhāvaḥ
pr̥ccāmi tvāṁ dharma sammūḍhacētāḥ |
yat śrēyassyānniścitaṁ brūhitanmē
śiṣyastē'haṁ śādhi māṁ tvāṁ prapannam||7||

na hi prapaśyāmi mamāpanudyāt
yaccōka mucchōṣaṇa mindriyāṇām|
avāpya bhūmā vasapatna mr̥ddhaṁ
rājyaṁ surāṇāmapi cādhipatyam ||8||

saṁjaya uvāca:
ēvamuktvā hr̥ṣīkēśaṁ guḍākēśaḥ paraṁtapaḥ|
na yōtsyē iti gōvindaṁ uktvā tūṣṇīṁ babhūva ha ||9||

taṁ uvāca hr̥ṣīkēśaḥ prahasanniva bhārata |
sēnayōrubhayōrmadhyē viṣīdantaṁ idaṁ vacaḥ||10||

śrī bhagavānuvāca

aśōcyā nanvaśōcastvaṁ prajñāvādāṁśca bhāṣasē |
gatāsū nagatāsūṁśca nānu śōcanti paṇḍitāḥ ||11||

natvēvāhaṁ jātu nāsaṁ natvaṁ nēmē janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarvē vayamataḥ param || 12||

dēhinō'smin yathā dēhē kaumāraṁ yauvanaṁ jarā |
tathā dēhāntaraprāptiḥ dhīraḥ tatra namuhyati ||13||

mātrā sparśāstu kauntēya śītōṣṇa sukhaduḥkhadāḥ |
agamāpāyinō'nityāḥ tāṁ stitikṣasva bhārata ||14||

yaṁ hi na vyadhayantyētē puruṣaṁ puruṣarṣabha|
sama duḥkha sukhaṁ dhīraṁ sō'mr̥tatvāya kalpatē ||15||

nāsatō vidyatē bhāvō nābhāvō vidyatē sataḥ |
ubhayōrapi dr̥ṣṭō'ntastvanayōḥ tatva darśibhiḥ ||16||

avināśitu tadviddhi yēna sarva midaṁ tataṁ |
vināśa mavyaya syāsya nakaścit kartumarhati ||17||

antavanta imē dēhāḥ nityassyōktāḥ śarīriṇaḥ|
anāśinō'pramēyasya tasmādyudhyasva bhārata ||18||

ya ēnaṁ vētti hantāram yaścainaṁ manyatē hataṁ |
ubhau tau na vijānītō nāyaṁ hanti na hanyatē ||19||

na jāyatē mriyatē vā kadācit
nāyaṁ bhūtvā bhavitā vā na bhūyaḥ |
ajō nitya śśāśvatō'yaṁ purāṇō
na hanyatē hanyamānē śarīrē ||20||

vēda vināśinaṁ nityaṁ ya ēnamajamavyayam|
kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kaṁ ||21||

vāsāṁsi jīrṇāni yathā vihāya
navāni gr̥hṇāti narō'parāṇi|
tathā śarīrāni vihāya jīrṇān
anyāni saṁyāti navāni dēhē||22||

nainaṁ cindanti śastrāṇi nainaṁ dahati pāvakaḥ |
na cainaṁ klēdayantyāpō na śōṣayati mārutaḥ ||23||

acchēdyō'yaṁ adāhyō'yaṁ aklēdyō'śōṣya ēvaca |
nitya sarva gataḥ sthāṇuḥ acalō'yaṁ sanātanaḥ ||24||

avyaktō'yaṁ aciṁtyō'yam avikāryō'yamucyatē|
tasmāt ēvaṁ viditvainaṁ nānu śōcitu marhasi ||25||

atha cainaṁ nitya jātaṁ nityaṁ vā manyasē mr̥taṁ|
tathāpi tvam mahābāhō naivaṁ śōcitu marhasi ||26||

jātasya hi dhruvōmr̥tyuḥ dhruvaṁ janma mr̥tasya ca |
tasmādaparihāryē'rthē na tvaṁ śōcitu marhasi ||27||

avyaktādīni bhūtāni vyakta madhyāni bhārata |
avyakta nidhanānyēna tatra kā paridēvanā ||28||

aścaryavat paśyati kaścidēnaṁ
āścaryavat vadati tathaiva cānyaḥ|
āścaryavaccaina manyaḥ śruṇōti
śrutvāpyēnaṁ vēda na caiva kaścit ||29||

dēhē nityamavadhyō'yaṁ dēhē sarvasya bhārata |
tasmāt sarvāṇi bhūtāni na tvaṁ śōcitumarhasi || 30||

svadharmapi cāvēkṣya na vikampitu marhasi |
dharmyāddhi yuddhāt śrēyō'nyat kṣatriyasya navidyatē ||31||

yadr̥ccayā cōpapannaṁ svargadvāramapāvr̥tam|
sukhinaḥ kṣatriyāḥ pārtha labhantē yuddha mīdr̥śam ||32||

atha cēttvamimaṁ dharmyaṁ saṁgrāmaṁ na kariṣyasi |
tataḥ svadharmaṁ kīrtiṁca hitvā pāpa mavāpsasi ||33||

akīrtiṁ cāpi bhūtāni kathayiṣyaṁti tē'vyayām |
saṁbhāvitasya cā kīrtiḥ maraṇādatirityatē ||34||

bhayādraṇā duparataṁmanyaṁtē tvāṁ maharathāḥ|
yēṣāṁ ca tvaṁ bahumatō bhūtvā yāsyasi lāghavam||35||

avācya vādāṁśca bahūn vadiṣyaṁti tavāhitāḥ |
nindantastava sāmarthyaṁ tatō duḥkhataraṁ nu kim||36||

hatō vā prāpsyasē svargaṁ jitvā vā bhōkṣyasē mahīm|
tasmāduttiṣṭa kauntēya yuddhāya kr̥ta niścayaḥ ||37||

sukhaduḥkhē samē kr̥tvā lābhālābhau jayājayau |
tatō yuddhāya yujyasva naivaṁ pāpamavāpsyasi||38||

ēṣā tē'bhihitē sāṁkhyē buddhi ryōgē tvimāṁ śruṇu |
buddhyāyuktō yayā pārtha karmabandhaṁ prahāsyasi ||39||

nēhābhi kramanāśō'sti pratyavāyō navidyatē |
svalpamapyasya dharmasya trāyatō mahatō bhayāt ||40||

vyavasāyātmikā buddhiḥ ēkēha kurunandana |
bahuśākhāḥ anantāśca buddhayō'vyavasāyinām||41|

yāmimāṁ puṣpitāṁ vācam pravadantya vipaścitaḥ|
vēdavādaratāḥ pārtha nānyadastīti vādinaḥ ||42||

kāmātmānaḥ svargaparāḥ janmakarma phalapradām |
kiyā viśēṣa bahuḷāṁ bhōgaiśvarya gatiṁ prati ||43||

bhōgaiśvarya prasaktānāṁ tayā'pahr̥tacētasām |
vyavasāyātmikā buddhiḥ samadhau na vidhīyatē ||44||

traiguṇya viṣa yāvēdāḥ nistraiguṇyō bhavārjuna |
nirdvandvō nitya sattvōsthō niryōga kṣēma ātmavān ||45||

yāvānartha udapānē sarvataḥ saṁplutōdakē |
tāvān sarvēṣu vēdēṣu brāhmaṇasya vijānataḥ ||46||

karmaṇyēvādhikārastē māphalēṣu kadācana |
mākarmaphala hēturbhūḥ mātē saṅgō'stvakarmaṇi || 47||

yōgastaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanaṁjaya |
sidhya sidhyōḥ samōbhūtvā samatvaṁ yōga ucyatē ||48||

dūrēṇāhyavaraṁ karma buddhiyōgāt dhanaṁjaya |
buddhau śaraṇa manvichcha kr̥paṇāḥ phalahētavaḥ ||49||

buddhiyuktō jahātiha ubhē sukr̥ta duṣkr̥tē |
tasmādyōgāya yujyasva yōgaḥ karmasu kauśalam||50||

karmajaṁ buddhiyuktā hi phalaṁ tyaktvā manīṣiṇaḥ |
janma bandha vinirmuktāḥ padaṁ gaccantyanāmayam||51||

yadātē mōhakalilaṁ buddhirvyatiriṣyati |
tadā gantāsi nirvēdaṁ śrōtavyasya śrutasya ca||52||

śruti viprati pannātē yadā sthāsyati niścalā |
samādhā vacalā buddhiḥ tadā yōga mavāpsyasi||53||

arjuna uvāca:

sthita prajñasya kā bhāṣā samādhistasya kēśava |
sthitadhīḥ kiṁ prabhāṣēta kimāsīta vrajēta kim||54||

śrī bhagavānuvāca :
vrajahāti yadā kāmān sarvān pārtha manōgatān |
ātnmanyēvātmanā tuṣṭaḥ sthita prajñaḥ tadōcyatē ||55||

duḥkhēṣvanudigna manāḥ sukhēṣu vigata spr̥hāḥ |
vītarāga bhayakrōthaḥ sthitadhīḥ munirucyatē ||56||

yassarvatrānabhisnēhaḥ tattatprāpya śubhāśubhaṁ |
nābhi nandati nadvēṣṭi tasya prajñā pratiṣṭitā||57||

yadā saṁhārayatē cāyam kūrmōṅgānīva sarvaśaḥ |
indriyāṇīndriyārthēbhyaḥ tasya prajñā pratiṣṭitā||58||

viṣayā vinivartantē nirāhārasya dēhinaḥ |
rasavarjaṁ rasō' pyasya paraṁ dr̥ṣṭvā nivartatē ||59||

yatatōhyapi kauntēya puruṣasya vipaścitaḥ |
indriyāṇi pramādhīni haranti prasabhaṁ manaḥ ||60||

tāni sarvāṇi saṁyamya yukta āsīta matparaḥ|
vaśē hi yasyēndriyāṇi tasya prajñā pratiṣṭitā ||61||

dhyāyatō viṣayān puṁsaḥ saṅgastēṣūpajāyatē |
saṅgāt saṁjāyatē kāmaḥ kāmāt krōdhō'bhijāyatē ||62||

krōdhāt bhavati sammōhaḥ sammōhāt smr̥ti vibhramaḥ |
smr̥ti bhraṁśāt buddhināśō buddhināśāt praṇaśyati ||63||

rāgadvēṣaviyuktaistu viṣayānindriyaiścaran |
atmavaśyairvidhēyātmā prasādamadhi gacchati ||64||

prasādē sarvaduḥkhānāṁ hānirasyōpajāyatē |
prasanna cētasō hyāśu buddhiḥ paryavatiṣṭati||65||

nāsti buddhi rayuktasya na cāyuktasya bhāvanā |
nacā bhāvayataśśāntiḥ aśāntasya kutaḥ sukham ||66||

indriyāṇāṁ hi caratāṁ yanmanō'nu vidhīyatē |
tadasya harati prajñāṁ vāyurnāvamivāmbhasi ||67||

tasmādyasya mahābāhō nigr̥hītāni sarvaśaḥ|
indriyāṇīndriyārthēbhyaḥ tasya prajñā pratiṣṭitā ||68||

yāniśā sarvabhūtānāṁ tasyāṁ jāgarti saṁyamī |
yasyāṁ jāgrati bhūtāni sa niśā paśyatē munēḥ ||69||

apūrvamāṇaṁ acala pratiṣṭaṁ
samudramāpaḥ praviśanti yadvat |
tadvat kāmāḥ yaṁ praviśanti sarvē
saśānti māpnōti na kāma kāmī||70||

vihāya kāmān yassarvān pumāṁścarati nispr̥hāḥ|
nirmamō nirahaṁkāraḥ saśāntimadhigaccati || 71||

ēṣā brāhmīsthitiḥ pārtha naināṁ prāpya vimuhyati|
sthitvā' syāmantakālē'pi brahma nirvāṇa mr̥ccati ||72||

iti śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē
sāṁkhya yōgōnāma
dvitīyō'dhyāyaḥ ||

||ōm tat sat ||

|| Om tat sat ||